B 346-11 Raudriyameghamālā
Manuscript culture infobox
Filmed in: B 346/11
Title: Raudriyameghamālā
Dimensions: 26.3 x 11.2 cm x 36 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date: SAM 1644
Acc No.: NAK 5/2991
Remarks: folio number uncertain;
Reel No. B 346/11
Inventory No. 58520
Title Meghamālā
Remarks In the preliminary list of MS, the title is given as Raudrīyameghamālā and in the first folio of MS the title is given as Meghamālābhairavī
Author
Subject Jyotiṣa
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State incomplete, missing fols. are 3, 4, 9
Size 26.3 x 11.2 cm
Binding Hole
Folios 33
Lines per Folio 13
Foliation figures on the verso, in the upper left hand margin under the title meghamālāgraṃtha and in the lower right-hand margin
Scribe Jayasāgara Sūri
Date of Copying VS 1644; ŚS 1509
Place of Deposit NAK
Accession No. 5/2991
Manuscript Features
The colophon of the text is written in corrupt Sanskrit.
Excerpts
Beginning
(...) || śrīsarasvatyai namaḥ || ||
nityā (bhāvad) amī narādhipatayaḥ yāṃti prajā putravān |
tāvan nītividaḥ svadharmasa(2)hitās tāvat (!) munīnāṃ tapaḥ |
tāvan mitrakalatraputrapitaraḥ sneheṣu tiṣṭhaṃti te |
yāva (!) tvaṃ prativatsaraṃ jaladharaḥ kṣoṇī(3)tale varṣasi || 1
megho mahesvaranyāti (!) | meghamālāvinarṇayaṃ (!) |
grahodayastam ācāraṃ | graharājavicakṣayā (!) || 2
rohiṇī mūla(4)yogaṃ ca | vatsarā parvaṇis tathā ||
mūlodayaṃ grahaś caiva | nādibhedaṃ vada prabho || 3 (fol. 1r1–4)
End
chāyāśukakījai | alita hotho || 6 ||
ṣaḍīnīlayuktaṃ rājāvatttaṃ bhavet ||
maṇiśala alatāyuktaṃ dhūmravarṇaṃ bhavet |
maṇa(6)śalagauravarṇaḥ ṣaḍīsvetavarṇaṃ haṃsapākahīṃgalū (!) |
pīkalāsiragolāhatadiva || alatāyutahiṃgulavarṇaṃ || bhavet || 6 || (fol. 36v5–6)
Colophon
śāka 1 kuśa2 kroṃca3 śālmalī 4 na cet 5 puṣkara 6 jaṃbūdvī 7 || śrīkṛṣṇāparṇam astu || || śubhaṃ bhavatu || || kalyāṇaṃ || (7) || saṃvat 1644 varṣe | śāke 1509 pravarttamāne | ṣaṣṭyābdamadhye manmathanāmasaṃvatsare | | mālapakakṣetre || mudgala(vā)ta(8)sāha śrīakabararājye | ūcanudasamīpe sonakachagṛāme | śrīsādhu pūrṇimā gache | bhaya śrīsādhu suṃdarasūri tatpa(9)hebhaya śrījayasāgarasūribhir meghamālāgaṃtha likhitam asti || || śubhaṃ bhūyāt sarvvadā || prathamavaiśāṣavadi 11 ravi(9)vāsare liṣitaṃ || ||
maṃgalaṃ lekhikāṇāṃ tu | pāṭhakāṇāṃ tu maṃgalaṃ |
maṃgalaṃ sarvabhūtānāṃ | bhaūmau bhūpatimaṃgalaṃ || || śri || (fol. 36v5–9)
Microfilm Details
Reel No. B 346/11
Date of Filming 27-09-1972
Exposures 40
Used Copy Kathmandu
Type of Film positive
Remarks two exposures of fols. 2v–3r, 32v–33r, 34v–35r and 36v; the first is filmed as a second exposure. Exposures covering the fols. 7v–8r and 16v–17r are out of focus.
Catalogued by MS
Date 24-08-2006