B 346-11 Raudriyameghamālā

Manuscript culture infobox

Filmed in: B 346/11
Title: Raudriyameghamālā
Dimensions: 26.3 x 11.2 cm x 36 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date: SAM 1644
Acc No.: NAK 5/2991
Remarks: folio number uncertain;

Reel No. B 346/11

Inventory No. 58520

Title Meghamālā

Remarks In the preliminary list of MS, the title is given as Raudrīyameghamālā and in the first folio of MS the title is given as Meghamālābhairavī

Author

Subject Jyotiṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete, missing fols. are 3, 4, 9

Size 26.3 x 11.2 cm

Binding Hole

Folios 33

Lines per Folio 13

Foliation figures on the verso, in the upper left hand margin under the title meghamālāgraṃtha and in the lower right-hand margin

Scribe Jayasāgara Sūri

Date of Copying VS 1644; ŚS 1509

Place of Deposit NAK

Accession No. 5/2991

Manuscript Features

The colophon of the text is written in corrupt Sanskrit.

Excerpts

Beginning

(...) || śrīsarasvatyai namaḥ ||    ||

nityā (bhāvad) amī narādhipatayaḥ yāṃti prajā putravān |
tāvan nītividaḥ svadharmasa(2)hitās tāvat (!) munīnāṃ tapaḥ |
tāvan mitrakalatraputrapitaraḥ sneheṣu tiṣṭhaṃti te |
yāva (!) tvaṃ prativatsaraṃ jaladharaḥ kṣoṇī(3)tale varṣasi || 1

megho mahesvaranyāti (!) | meghamālāvinarṇayaṃ (!) |
grahodayastam ācāraṃ | graharājavicakṣayā (!) || 2

rohiṇī mūla(4)yogaṃ ca | vatsarā parvaṇis tathā ||
mūlodayaṃ grahaś caiva | nādibhedaṃ vada prabho || 3 (fol. 1r1–4)

End

chāyāśukakījai | alita hotho || 6 ||

ṣaḍīnīlayuktaṃ rājāvatttaṃ bhavet ||
maṇiśala alatāyuktaṃ dhūmravarṇaṃ bhavet |
maṇa(6)śalagauravarṇaḥ ṣaḍīsvetavarṇaṃ haṃsapākahīṃgalū (!) |
pīkalāsiragolāhatadiva || alatāyutahiṃgulavarṇaṃ || bhavet || 6 || (fol. 36v5–6)

Colophon

śāka 1 kuśa2 kroṃca3 śālmalī 4 na cet 5 puṣkara 6 jaṃbūdvī 7 || śrīkṛṣṇāparṇam astu ||    || śubhaṃ bhavatu ||    || kalyāṇaṃ || (7) || saṃvat 1644 varṣe | śāke 1509 pravarttamāne | ṣaṣṭyābdamadhye manmathanāmasaṃvatsare | | mālapakakṣetre || mudgala(vā)ta(8)sāha śrīakabararājye | ūcanudasamīpe sonakachagṛāme | śrīsādhu pūrṇimā gache | bhaya śrīsādhu suṃdarasūri tatpa(9)hebhaya śrījayasāgarasūribhir meghamālāgaṃtha likhitam asti ||    || śubhaṃ bhūyāt sarvvadā || prathamavaiśāṣavadi 11 ravi(9)vāsare liṣitaṃ ||    ||

maṃgalaṃ lekhikāṇāṃ tu | pāṭhakāṇāṃ tu maṃgalaṃ |
maṃgalaṃ sarvabhūtānāṃ | bhaūmau bhūpatimaṃgalaṃ ||    || śri || (fol. 36v5–9)

Microfilm Details

Reel No. B 346/11

Date of Filming 27-09-1972

Exposures 40

Used Copy Kathmandu

Type of Film positive

Remarks two exposures of fols. 2v–3r, 32v–33r, 34v–35r and 36v; the first is filmed as a second exposure. Exposures covering the fols. 7v–8r and 16v–17r are out of focus.

Catalogued by MS

Date 24-08-2006